bhairav kavach Things To Know Before You Buy

Wiki Article

यदि गर्भवती महिला भैरव कवच का पाठ करें तो, गर्भ रक्षा होती है

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः

जलमध्येऽग्निमध्ये वा दुर्ग्रहे शत्रुसङ्कटे ॥ २४॥

ಗುಲ್ಫೌ ಚ ಪಾದುಕಾಸಿದ್ಧಃ ಪಾದಪೃಷ್ಠಂ ಸುರೇಶ್ವರಃ

यस्य विज्ञानमात्रेण मन्त्रसिद्धिर्न संशयः ॥ २७॥

प्रयत्नतः पठेद् यस्तु तस्य सिद्धिः करे स्थिता ॥ ७॥

ॐ ह्रीं अन्नपूर्णा सदा पातु चांसौ रक्षतु चण्डिका ।

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः । 

ಉದರಂ ಚ ಸ ಮೇ ತುಷ್ಟಃ ಕ್ಷೇತ್ರೇಶಃ ಪಾರ್ಶ್ವತಸ್ತಥಾ

दिग्वस्त्रं पिङ्गकेशं डमरुमथ सृणिं खड्गशूलाभयानि

ನಾಖ್ಯೇಯಂ ನರಲೋಕೇಷು ಸಾರಭೂತಂ ಚ ಸುಶ್ರಿಯಮ್

कोटिजन्मार्जितं पापं तस्य नश्यति तत्क्षणात् ।

रणेषु चातिघोरेषु महामृत्यु भयेषु च।। bhairav kavach

Report this wiki page